एकः संपन्नमश्नाति वस्ते वासश्च शोभनम् ।
योऽसंविभज्य भृत्येभ्यः को नृशंसतरस्ततः ॥
- महाभारत, उद्योग
ekaH sampannam ashnAti vasaH te vAsashcha shobhanam ।
yo asamvibhajya bRutyebhyaH ko nRushaMsatarastataH ॥
- mahAbhArata, udyoga
Is there a bigger sinner than one who does not share his food (that too gourmet) and good clothes?
- Mahabharata, Udyoga
No comments:
Post a Comment