Search...

सुभाषितानि (Subhashitani)

Sunday, June 16, 2013

सूक्तिमुक्तावली - सज्जन सहवासः

›
आन्द्रेन्धनमप्यनले शुष्कं पूर्वं ततो ज्वलति     एवं सज्जन सविधे पूर्वं लोभार्द्रता विशुष्य ततः । विषयाभिग्रस्तानां अन्तस्था कामरोष सहिता या ...
Saturday, June 15, 2013

सूक्तिमुक्तावली - सर्वं कृष्णगतं

›
कृष्णार्पणं विदधतो नास्मादन्यः सुखावहो मार्गः । सर्वस्वं कृष्णगतं नह्यवशिष्टं ममत्वाय ॥ - सूक्तिमुक्तावली kRuShNArpanam vidadhato na asmaad ...
Friday, June 14, 2013

सूक्तिमुक्तावली - परमेश्वरः

›
सूर्यकरा स्सर्वगता अप्यादर्शे जले तथा क्षीरे । प्रतिबिम्बन्ति तथेश्वरतेजाम्स्यप्यत्रहृत्सु भक्तानाम् ॥ - सूक्तिमुक्तावली sUrya karAH sarvaga...
1 comment:
Thursday, June 13, 2013

सूक्तिमुक्तावली - बालानां भक्ति

›
बालानां त्वानन्दः क्रीडनकैरेव रत्नधनबहुलः । तद्वद्भक्तस्यापि प्रभुण्याह्यधिको धनप्रतिष्टातः ॥ - सूक्तिमुक्तावली baalaanaam tu aanandaH krIDa...
Wednesday, June 12, 2013

सूक्तिमुक्तावली - कृतकृत्यः

›
श्रिमद्भवने दासः सेवां भक्त्यायुतः परां कुर्वन्     आदिवासं संतुद्यहि विश्रान्तौ सः परं सुखं मनुते । तद्वद्विहितं सकलं कार्यं संपाद्य कृतकृत...
1 comment:
Tuesday, June 11, 2013

सूक्तिमुक्तावली - भक्तिविज्ञानम्

›
प्राच्यामुदये भाविनि सवितुः पूर्वं यथाऽनुरागः स्यात्     पश्चाद्गतिस्त्वनूरोः प्राकट्यं हर्षकृत् हिरण्यगर्भस्य । मनसीशप्राकट्ये भाविनि पूर्व...
1 comment:
Monday, June 10, 2013

सूक्तिमुक्तावली - सद्भक्ति

›
पषाणोऽम्भसि पतितो नहि बहुवर्षैरापि मृदुर्भवति     मृत्स्नास्यत्तु तदात्वे जलमिश्रा सुबहुमृद्वि । तद्वत् दृढहरिभक्तः छलैः प्रसङ्गैस्सुदुस्सह...
1 comment:
›
Home
View web version

About Me

Prashanth Kota
View my complete profile
Powered by Blogger.